B 390-52 Viśvamaṅgalakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 390/52
Title: Viśvamaṅgalakavaca
Dimensions: 17.7 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1724
Acc No.: NAK 1/1365
Remarks: as Mahākālasaṃhitā; A 1315/12


Reel No. B 390-52 Inventory No.: 88270 = New

Title Viśvamaṅgalakavaca

Remarks ascribed to the Mahākālasaṃhitā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.7 x 8.0 cm

Folios 6

Lines per Folio 5–6

Foliation figures in the lower right-hand margin under the word rāma or rāme or kṛṣṇe of the verso

Scribe Hṛṣīkeśa Panta

Place of Copying ŚS 1724

Place of Deposit NAK

Accession No. 1/1365

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīmahākāla uvāca ||

sādhu dhanyāsi deveśi sādhu sādhu punaḥ punaḥ ||

yat te mano niviśate kavace viśvamaṃgale ||

yad avoca(!) ahaṃ pūrvaṃ tvayi snigdhena cetasā ||

viśvamaṃgalatulayaṃ hi kavacaṃ na bhaviṣyati | (fol. 1v1–3)

End

guhyakālyāṃ sadā bhaktiḥ ṣoḍaśākṣariko japaḥ ||

idaṃ ca kavacaṃ devi tray eṣā kathitā mayā ||

abhyasyaṃtas tryīm etāṃ catu[[rva]]ṇā dvijādayaḥ ||

bhuktvā bhogān aghaṃ hatvā dehānte mokṣam āpnuyāt ||     || (fol. 5v6–6r2)

Colophon

iti śrīmahākālasaṃhitāyāṃ mahākālamahākālīsaṃvāde viśvamaṃgalakavacaṃ sampūrṇam ||     ||

śubham || śrīśāke 1724 || likhitaṃ hṛṣīkeśapaṃtena || (fol. 6r2–4)

Microfilm Details

Reel No. B 390/52

Date of Filming 06-02-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-06-2009

Bibliography